Friday 22 February 2013

Mahalakshmi Ashtakam from Padma Purana



Mahalakshmi Ashtakam from Padma Purana

नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।
शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥१॥

नमस्ते गरुडारूढे कोलासुरभयंकरि ।
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ॥२॥

सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि ।
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥३॥

सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि ।
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ॥४॥

आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि ।
योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ॥५॥

स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे ।
महापापहरे देवि महालक्ष्मि नमोऽस्तुते ॥६॥

पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि ।
परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥७॥

श्वेताम्बरधरे देवि नानालङ्कारभूषिते ।
जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥८॥

महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः ।
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥९॥

एककाले पठेन्नित्यं महापापविनाशनम् ।
द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥१०॥

त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् ।
महालक्ष्मिर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥११॥

Namastestu Mahaa-Maaye Shrii-Piitthe Sura-Puujite |
Shangkha-Cakra-Gadaa-Haste Mahaalakssmi Namostute ||1||

Namaste Garudda-Aaruuddhe Kola-Aasura-Bhayamkari |
Sarva-Paapa-Hare Devi Mahaalakssmi Namostute ||2||


Sarvajnye Sarva-Varade Sarva-Dusstta-Bhayamkari |
Sarva-Duhkha-Hare Devi Mahaalakssmi Namostute ||3||

Siddhi-Buddhi-Prade Devi Bhukti-Mukti-Pradaayini |
Mantra-Muurte Sadaa Devi Mahaalakssmi Namostute ||4||

Aad-Anta-Rahite Devi Aadya-Shakti-Maheshvari |
Yogaje Yoga-Sambhuute Mahaalakssmi Namostute ||5||

Sthuula-Suukssma-Mahaaroudre Mahaa-Shakti-Mahodare |
Mahaa-Paapa-Hare Devi Mahaalakssmi Namostute ||6||

Padma-Aasana-Sthite Devi Para-Brahma-Svaruupinni |
Parameshi Jagan-Maatar-Mahaalakssmi Namostute ||7||

Shveta-Ambara-Dhare Devi Naana-Alangkaara-Bhuussite |
Jagatsthite Jagan-Maatar-Mahaalakssmi Namostute ||8||

Mahaalakssmyassttakam Stotram Yah Patthedbhaktimaannarah |
Sarvasiddhimavaapnoti Raajyam Praapnoti Sarvadaa ||9||

Ekakaale Patthennityam Mahaapaapavinaashanam |
Dvikaalam Yah Patthennityam Dhanadhaanyasamanvitah ||10||

Trikaalam Yah Patthennityam Mahaashatruvinaashanam |
Mahaalakssmirbhavennityam Prasannaa Varadaa Shubhaa ||11|| 

No comments:

Post a Comment