Wednesday 11 March 2015

Shiva Thaandava Sthothram

Shiva Thaandava Sthothram

Jatta[a]-Attavii-Galaj-Jala-Pr­avaaha-Paavita-Sthale
Gale-[A]valambya Lambitaam Bhujangga-Tungga-Maalikaam |
Ddamadd-Ddamadd-Ddamadd-Ddaman­-Ninaadavadd-Ddamar-Vayam
Cakaara Canndda-Taannddavam Tanotu Nah Shivah Shivam ||1||

Jattaa-Kattaaha-Sambhrama-Bhra­man-Nilimpa-Nirjharii_
Vilola-Viici-Vallarii-Viraajam­aana-Muurdhani |
Dhagad-Dhagad-Dhagaj-Jvalal-La­laatta-Patttta-Paavake
Kishora-Candra-Shekhare Ratih Pratikssannam Mama ||2||

Dharaa-Dharendra-Nandinii-Vila­asa-Bandhu-Bandhura
Sphurad-Diganta-Santati-Pramod­amaana-Maanase |
Krpaa-Kattaakssa-Dhorannii-Nir­uddha-Durdhara-[A]apadi
Kvacid-Digambare Mano Vinodametu Vastuni ||3||

Lataa-Bhujangga-Pinggala-Sphur­at-Phannaa-Manni-Prabhaa
Kadamba-Kungkuma-Drava-Pralipt­a-Digvadhuu-Mukhe |
Mada-[A]andha-Sindhura-Sphurat­-Tvag-Uttariiya-Medure
Mano Vinodam-Adbhutam Bibhartu Bhuuta-Bhartari ||4||

Sahasra-Locana-Prabhrty-Ashess­a-Lekha-Shekhara_
Prasuuna-Dhuuli-Dhorannii Bidhuusara-Angghri-Piittha-Bhu­uh |
Bhujangga-Raaja-Maalayaa Nibaddha-Jaatta-Juuttaka
Shriyai Ciraaya Jaayataam Cakora-Bandhu-Shekharah ||5||

Karaala-Bhaala-Pattttikaa-Dhag­ad-Dhagad-Dhagaj-Jvalad_
Dhanan.jaya-[A]ahutii-Krta-Pra­canndda-Pan.ca-Saayake |
Dharaa-Dhare[a-I]ndra-Nandinii­-Kucaagra-Citra-Patraka
Prakalpanai-[E]ka-Shilpini Tri-Locane Ratir-Mama ||7||

Naviina-Megha-Mannddalii Niruddha-Durdhara-Sphurat_
Kuhuu-Nishiithinii-Tamah Prabandha-Baddha-Kandharah |
Nilimpa-Nirjharii-Dharas-Tanot­u Krtti-Sindhurah
Kalaa-Nidhaana-Bandhurah Shriyam Jagad-Dhurandharah ||8||

Praphulla-Niila-Pangkaja-Prapa­n.ca-Kaalima-Prabhaa_
[A]Valambi-Kannttha-Kandalii-R­uci-Prabaddha-Kandharam |
Smarac-Chidam Purac-Chidam Bhavac-Chidam Makhac-Chidam
Gajac-Chida-Andhakac-Chidam Tam-Antakac-Chidam Bhaje ||9||

Akharva-Sarva-Manggalaa-Kalaa-­Kadamba-Man.jarii_
Rasa-Pravaaha-Maadhurii-Vijrmb­hannaa-Madhu-Vratam |
Smara-Antakam Pura-Antakam Bhava-Antakam Makha-Antakam
Gaja-Antaka-Andhaka-Antakam Tam-Antaka-Antakam Bhaje ||10||

Jayat-Vada-Bhra-Vibhrama-Bhram­ad-Bhujanggama-Shvasad_
Vinirgamat-Krama-Sphurat-Karaa­la-Bhaala-Havya-Vaatt |
Dhimid-Dhimid-Dhimidhvanan-Mrd­angga-Tungga-Manggala_
Dhvani-Krama-Pravartita-Pracan­ndda-Taannddavah Shivah ||11||

Sprssad-Vicitra-Talpayor-Bhuja­ngga-Mauktika-Srajor_
Garissttha-Ratna-Losstthayoh Suhrd-Vipakssa-Pakssayoh |
Trnna-Aravinda-Cakssussoh Prajaa-Mahii-Mahendrayoh
Sama-Pravrttikah Kadaa Sadaashivam Bhajaamy-Aham ||12||

Kadaa Nilimpa-Nirjharii-Nikun.ja-Kot­tare Vasan
Vimukta-Durmatih Sadaa Shirastham-An.jalim Vahan |
Vimukta-Lola-Locano Lalaama-Bhaala-Lagnakah
Shiveti Mantram-Uccaran-Kadaa Sukhii Bhavaamy-Aham ||13||

Idam Hi Nityam-Evam-Uktam-Uttamottamam Stavam
Patthan-Smaran-Bruvan-Naro Vishuddhime[-I]ti-Santatam |
Hare Gurau Subhaktim-Aashu Yaati Na-Anyathaa Gatim
Vimohanam Hi Dehinaam Su-Shangkarasya Cintanam ||14||

Puuja-Avasaana-Samaye Dasha-Vaktra-Giitam Yah
Shambhu-Puujana-Param Patthati Pradosse |
Tasya Sthiraam Ratha-Gaje[a-I]ndra-Turangga-Y­uktaam
Lakssmiim Sadaiva Su-Mukhiim Pradadaati Shambhuh ||15||
Sphatika Shivalinga, Parad Shivalinga, Rudraksha Mala Available at srie connections www.shivlingam.com

No comments:

Post a Comment