Shiva Thaandava Sthothram
Jatta[a]-Attavii-Galaj-Jala-Pravaaha-Paavita-Sthale
Gale-[A]valambya Lambitaam Bhujangga-Tungga-Maalikaam |
Ddamadd-Ddamadd-Ddamadd-Ddaman-Ninaadavadd-Ddamar-Vayam
Cakaara Canndda-Taannddavam Tanotu Nah Shivah Shivam ||1||
Jattaa-Kattaaha-Sambhrama-Bhraman-Nilimpa-Nirjharii_
Vilola-Viici-Vallarii-Viraajamaana-Muurdhani |
Dhagad-Dhagad-Dhagaj-Jvalal-Lalaatta-Patttta-Paavake
Kishora-Candra-Shekhare Ratih Pratikssannam Mama ||2||
Dharaa-Dharendra-Nandinii-Vilaasa-Bandhu-Bandhura
Sphurad-Diganta-Santati-Pramodamaana-Maanase |
Krpaa-Kattaakssa-Dhorannii-Niruddha-Durdhara-[A]apadi
Kvacid-Digambare Mano Vinodametu Vastuni ||3||
Lataa-Bhujangga-Pinggala-Sphurat-Phannaa-Manni-Prabhaa
Kadamba-Kungkuma-Drava-Pralipta-Digvadhuu-Mukhe |
Mada-[A]andha-Sindhura-Sphurat-Tvag-Uttariiya-Medure
Mano Vinodam-Adbhutam Bibhartu Bhuuta-Bhartari ||4||
Sahasra-Locana-Prabhrty-Ashessa-Lekha-Shekhara_
Prasuuna-Dhuuli-Dhorannii Bidhuusara-Angghri-Piittha-Bhuuh |
Bhujangga-Raaja-Maalayaa Nibaddha-Jaatta-Juuttaka
Shriyai Ciraaya Jaayataam Cakora-Bandhu-Shekharah ||5||
Karaala-Bhaala-Pattttikaa-Dhagad-Dhagad-Dhagaj-Jvalad_
Dhanan.jaya-[A]ahutii-Krta-Pracanndda-Pan.ca-Saayake |
Dharaa-Dhare[a-I]ndra-Nandinii-Kucaagra-Citra-Patraka
Prakalpanai-[E]ka-Shilpini Tri-Locane Ratir-Mama ||7||
Naviina-Megha-Mannddalii Niruddha-Durdhara-Sphurat_
Kuhuu-Nishiithinii-Tamah Prabandha-Baddha-Kandharah |
Nilimpa-Nirjharii-Dharas-Tanotu Krtti-Sindhurah
Kalaa-Nidhaana-Bandhurah Shriyam Jagad-Dhurandharah ||8||
Praphulla-Niila-Pangkaja-Prapan.ca-Kaalima-Prabhaa_
[A]Valambi-Kannttha-Kandalii-Ruci-Prabaddha-Kandharam |
Smarac-Chidam Purac-Chidam Bhavac-Chidam Makhac-Chidam
Gajac-Chida-Andhakac-Chidam Tam-Antakac-Chidam Bhaje ||9||
Akharva-Sarva-Manggalaa-Kalaa-Kadamba-Man.jarii_
Rasa-Pravaaha-Maadhurii-Vijrmbhannaa-Madhu-Vratam |
Smara-Antakam Pura-Antakam Bhava-Antakam Makha-Antakam
Gaja-Antaka-Andhaka-Antakam Tam-Antaka-Antakam Bhaje ||10||
Jayat-Vada-Bhra-Vibhrama-Bhramad-Bhujanggama-Shvasad_
Vinirgamat-Krama-Sphurat-Karaala-Bhaala-Havya-Vaatt |
Dhimid-Dhimid-Dhimidhvanan-Mrdangga-Tungga-Manggala_
Dhvani-Krama-Pravartita-Pracanndda-Taannddavah Shivah ||11||
Sprssad-Vicitra-Talpayor-Bhujangga-Mauktika-Srajor_
Garissttha-Ratna-Losstthayoh Suhrd-Vipakssa-Pakssayoh |
Trnna-Aravinda-Cakssussoh Prajaa-Mahii-Mahendrayoh
Sama-Pravrttikah Kadaa Sadaashivam Bhajaamy-Aham ||12||
Kadaa Nilimpa-Nirjharii-Nikun.ja-Kottare Vasan
Vimukta-Durmatih Sadaa Shirastham-An.jalim Vahan |
Vimukta-Lola-Locano Lalaama-Bhaala-Lagnakah
Shiveti Mantram-Uccaran-Kadaa Sukhii Bhavaamy-Aham ||13||
Idam Hi Nityam-Evam-Uktam-Uttamottamam Stavam
Patthan-Smaran-Bruvan-Naro Vishuddhime[-I]ti-Santatam |
Hare Gurau Subhaktim-Aashu Yaati Na-Anyathaa Gatim
Vimohanam Hi Dehinaam Su-Shangkarasya Cintanam ||14||
Puuja-Avasaana-Samaye Dasha-Vaktra-Giitam Yah
Shambhu-Puujana-Param Patthati Pradosse |
Tasya Sthiraam Ratha-Gaje[a-I]ndra-Turangga-Yuktaam
Lakssmiim Sadaiva Su-Mukhiim Pradadaati Shambhuh ||15||
Sphatika Shivalinga, Parad Shivalinga, Rudraksha Mala Available at srie connections www.shivlingam.com
Jatta[a]-Attavii-Galaj-Jala-Pr
Gale-[A]valambya Lambitaam Bhujangga-Tungga-Maalikaam |
Ddamadd-Ddamadd-Ddamadd-Ddaman
Cakaara Canndda-Taannddavam Tanotu Nah Shivah Shivam ||1||
Jattaa-Kattaaha-Sambhrama-Bhra
Vilola-Viici-Vallarii-Viraajam
Dhagad-Dhagad-Dhagaj-Jvalal-La
Kishora-Candra-Shekhare Ratih Pratikssannam Mama ||2||
Dharaa-Dharendra-Nandinii-Vila
Sphurad-Diganta-Santati-Pramod
Krpaa-Kattaakssa-Dhorannii-Nir
Kvacid-Digambare Mano Vinodametu Vastuni ||3||
Lataa-Bhujangga-Pinggala-Sphur
Kadamba-Kungkuma-Drava-Pralipt
Mada-[A]andha-Sindhura-Sphurat
Mano Vinodam-Adbhutam Bibhartu Bhuuta-Bhartari ||4||
Sahasra-Locana-Prabhrty-Ashess
Prasuuna-Dhuuli-Dhorannii Bidhuusara-Angghri-Piittha-Bhu
Bhujangga-Raaja-Maalayaa Nibaddha-Jaatta-Juuttaka
Shriyai Ciraaya Jaayataam Cakora-Bandhu-Shekharah ||5||
Karaala-Bhaala-Pattttikaa-Dhag
Dhanan.jaya-[A]ahutii-Krta-Pra
Dharaa-Dhare[a-I]ndra-Nandinii
Prakalpanai-[E]ka-Shilpini Tri-Locane Ratir-Mama ||7||
Naviina-Megha-Mannddalii Niruddha-Durdhara-Sphurat_
Kuhuu-Nishiithinii-Tamah Prabandha-Baddha-Kandharah |
Nilimpa-Nirjharii-Dharas-Tanot
Kalaa-Nidhaana-Bandhurah Shriyam Jagad-Dhurandharah ||8||
Praphulla-Niila-Pangkaja-Prapa
[A]Valambi-Kannttha-Kandalii-R
Smarac-Chidam Purac-Chidam Bhavac-Chidam Makhac-Chidam
Gajac-Chida-Andhakac-Chidam Tam-Antakac-Chidam Bhaje ||9||
Akharva-Sarva-Manggalaa-Kalaa-
Rasa-Pravaaha-Maadhurii-Vijrmb
Smara-Antakam Pura-Antakam Bhava-Antakam Makha-Antakam
Gaja-Antaka-Andhaka-Antakam Tam-Antaka-Antakam Bhaje ||10||
Jayat-Vada-Bhra-Vibhrama-Bhram
Vinirgamat-Krama-Sphurat-Karaa
Dhimid-Dhimid-Dhimidhvanan-Mrd
Dhvani-Krama-Pravartita-Pracan
Sprssad-Vicitra-Talpayor-Bhuja
Garissttha-Ratna-Losstthayoh Suhrd-Vipakssa-Pakssayoh |
Trnna-Aravinda-Cakssussoh Prajaa-Mahii-Mahendrayoh
Sama-Pravrttikah Kadaa Sadaashivam Bhajaamy-Aham ||12||
Kadaa Nilimpa-Nirjharii-Nikun.ja-Kot
Vimukta-Durmatih Sadaa Shirastham-An.jalim Vahan |
Vimukta-Lola-Locano Lalaama-Bhaala-Lagnakah
Shiveti Mantram-Uccaran-Kadaa Sukhii Bhavaamy-Aham ||13||
Idam Hi Nityam-Evam-Uktam-Uttamottamam Stavam
Patthan-Smaran-Bruvan-Naro Vishuddhime[-I]ti-Santatam |
Hare Gurau Subhaktim-Aashu Yaati Na-Anyathaa Gatim
Vimohanam Hi Dehinaam Su-Shangkarasya Cintanam ||14||
Puuja-Avasaana-Samaye Dasha-Vaktra-Giitam Yah
Shambhu-Puujana-Param Patthati Pradosse |
Tasya Sthiraam Ratha-Gaje[a-I]ndra-Turangga-Y
Lakssmiim Sadaiva Su-Mukhiim Pradadaati Shambhuh ||15||
Sphatika Shivalinga, Parad Shivalinga, Rudraksha Mala Available at srie connections www.shivlingam.com
No comments:
Post a Comment